| Singular | Dual | Plural |
Nominativo |
अपविक्षतः
apavikṣataḥ
|
अपविक्षतौ
apavikṣatau
|
अपविक्षताः
apavikṣatāḥ
|
Vocativo |
अपविक्षत
apavikṣata
|
अपविक्षतौ
apavikṣatau
|
अपविक्षताः
apavikṣatāḥ
|
Acusativo |
अपविक्षतम्
apavikṣatam
|
अपविक्षतौ
apavikṣatau
|
अपविक्षतान्
apavikṣatān
|
Instrumental |
अपविक्षतेन
apavikṣatena
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षतैः
apavikṣataiḥ
|
Dativo |
अपविक्षताय
apavikṣatāya
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षतेभ्यः
apavikṣatebhyaḥ
|
Ablativo |
अपविक्षतात्
apavikṣatāt
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षतेभ्यः
apavikṣatebhyaḥ
|
Genitivo |
अपविक्षतस्य
apavikṣatasya
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतानाम्
apavikṣatānām
|
Locativo |
अपविक्षते
apavikṣate
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतेषु
apavikṣateṣu
|