| Singular | Dual | Plural |
Nominative |
अपविक्षता
apavikṣatā
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Vocative |
अपविक्षते
apavikṣate
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Accusative |
अपविक्षताम्
apavikṣatām
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Instrumental |
अपविक्षतया
apavikṣatayā
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभिः
apavikṣatābhiḥ
|
Dative |
अपविक्षतायै
apavikṣatāyai
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभ्यः
apavikṣatābhyaḥ
|
Ablative |
अपविक्षतायाः
apavikṣatāyāḥ
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभ्यः
apavikṣatābhyaḥ
|
Genitive |
अपविक्षतायाः
apavikṣatāyāḥ
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतानाम्
apavikṣatānām
|
Locative |
अपविक्षतायाम्
apavikṣatāyām
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतासु
apavikṣatāsu
|