Sanskrit tools

Sanskrit declension


Declension of अपविक्षता apavikṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविक्षता apavikṣatā
अपविक्षते apavikṣate
अपविक्षताः apavikṣatāḥ
Vocative अपविक्षते apavikṣate
अपविक्षते apavikṣate
अपविक्षताः apavikṣatāḥ
Accusative अपविक्षताम् apavikṣatām
अपविक्षते apavikṣate
अपविक्षताः apavikṣatāḥ
Instrumental अपविक्षतया apavikṣatayā
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षताभिः apavikṣatābhiḥ
Dative अपविक्षतायै apavikṣatāyai
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षताभ्यः apavikṣatābhyaḥ
Ablative अपविक्षतायाः apavikṣatāyāḥ
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षताभ्यः apavikṣatābhyaḥ
Genitive अपविक्षतायाः apavikṣatāyāḥ
अपविक्षतयोः apavikṣatayoḥ
अपविक्षतानाम् apavikṣatānām
Locative अपविक्षतायाम् apavikṣatāyām
अपविक्षतयोः apavikṣatayoḥ
अपविक्षतासु apavikṣatāsu