| Singular | Dual | Plural |
Nominativo |
अपविक्षता
apavikṣatā
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Vocativo |
अपविक्षते
apavikṣate
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Acusativo |
अपविक्षताम्
apavikṣatām
|
अपविक्षते
apavikṣate
|
अपविक्षताः
apavikṣatāḥ
|
Instrumental |
अपविक्षतया
apavikṣatayā
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभिः
apavikṣatābhiḥ
|
Dativo |
अपविक्षतायै
apavikṣatāyai
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभ्यः
apavikṣatābhyaḥ
|
Ablativo |
अपविक्षतायाः
apavikṣatāyāḥ
|
अपविक्षताभ्याम्
apavikṣatābhyām
|
अपविक्षताभ्यः
apavikṣatābhyaḥ
|
Genitivo |
अपविक्षतायाः
apavikṣatāyāḥ
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतानाम्
apavikṣatānām
|
Locativo |
अपविक्षतायाम्
apavikṣatāyām
|
अपविक्षतयोः
apavikṣatayoḥ
|
अपविक्षतासु
apavikṣatāsu
|