Sanskrit tools

Sanskrit declension


Declension of अपविघ्ना apavighnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविघ्ना apavighnā
अपविघ्ने apavighne
अपविघ्नाः apavighnāḥ
Vocative अपविघ्ने apavighne
अपविघ्ने apavighne
अपविघ्नाः apavighnāḥ
Accusative अपविघ्नाम् apavighnām
अपविघ्ने apavighne
अपविघ्नाः apavighnāḥ
Instrumental अपविघ्नया apavighnayā
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नाभिः apavighnābhiḥ
Dative अपविघ्नायै apavighnāyai
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नाभ्यः apavighnābhyaḥ
Ablative अपविघ्नायाः apavighnāyāḥ
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नाभ्यः apavighnābhyaḥ
Genitive अपविघ्नायाः apavighnāyāḥ
अपविघ्नयोः apavighnayoḥ
अपविघ्नानाम् apavighnānām
Locative अपविघ्नायाम् apavighnāyām
अपविघ्नयोः apavighnayoḥ
अपविघ्नासु apavighnāsu