| Singular | Dual | Plural |
Nominativo |
अपविघ्ना
apavighnā
|
अपविघ्ने
apavighne
|
अपविघ्नाः
apavighnāḥ
|
Vocativo |
अपविघ्ने
apavighne
|
अपविघ्ने
apavighne
|
अपविघ्नाः
apavighnāḥ
|
Acusativo |
अपविघ्नाम्
apavighnām
|
अपविघ्ने
apavighne
|
अपविघ्नाः
apavighnāḥ
|
Instrumental |
अपविघ्नया
apavighnayā
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नाभिः
apavighnābhiḥ
|
Dativo |
अपविघ्नायै
apavighnāyai
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नाभ्यः
apavighnābhyaḥ
|
Ablativo |
अपविघ्नायाः
apavighnāyāḥ
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नाभ्यः
apavighnābhyaḥ
|
Genitivo |
अपविघ्नायाः
apavighnāyāḥ
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नानाम्
apavighnānām
|
Locativo |
अपविघ्नायाम्
apavighnāyām
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नासु
apavighnāsu
|