Sanskrit tools

Sanskrit declension


Declension of अपविघ्न apavighna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविघ्नम् apavighnam
अपविघ्ने apavighne
अपविघ्नानि apavighnāni
Vocative अपविघ्न apavighna
अपविघ्ने apavighne
अपविघ्नानि apavighnāni
Accusative अपविघ्नम् apavighnam
अपविघ्ने apavighne
अपविघ्नानि apavighnāni
Instrumental अपविघ्नेन apavighnena
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नैः apavighnaiḥ
Dative अपविघ्नाय apavighnāya
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नेभ्यः apavighnebhyaḥ
Ablative अपविघ्नात् apavighnāt
अपविघ्नाभ्याम् apavighnābhyām
अपविघ्नेभ्यः apavighnebhyaḥ
Genitive अपविघ्नस्य apavighnasya
अपविघ्नयोः apavighnayoḥ
अपविघ्नानाम् apavighnānām
Locative अपविघ्ने apavighne
अपविघ्नयोः apavighnayoḥ
अपविघ्नेषु apavighneṣu