| Singular | Dual | Plural |
Nominativo |
अपविघ्नम्
apavighnam
|
अपविघ्ने
apavighne
|
अपविघ्नानि
apavighnāni
|
Vocativo |
अपविघ्न
apavighna
|
अपविघ्ने
apavighne
|
अपविघ्नानि
apavighnāni
|
Acusativo |
अपविघ्नम्
apavighnam
|
अपविघ्ने
apavighne
|
अपविघ्नानि
apavighnāni
|
Instrumental |
अपविघ्नेन
apavighnena
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नैः
apavighnaiḥ
|
Dativo |
अपविघ्नाय
apavighnāya
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नेभ्यः
apavighnebhyaḥ
|
Ablativo |
अपविघ्नात्
apavighnāt
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नेभ्यः
apavighnebhyaḥ
|
Genitivo |
अपविघ्नस्य
apavighnasya
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नानाम्
apavighnānām
|
Locativo |
अपविघ्ने
apavighne
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नेषु
apavighneṣu
|