Singular | Dual | Plural | |
Nominative |
अपवरकः
apavarakaḥ |
अपवरकौ
apavarakau |
अपवरकाः
apavarakāḥ |
Vocative |
अपवरक
apavaraka |
अपवरकौ
apavarakau |
अपवरकाः
apavarakāḥ |
Accusative |
अपवरकम्
apavarakam |
अपवरकौ
apavarakau |
अपवरकान्
apavarakān |
Instrumental |
अपवरकेण
apavarakeṇa |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकैः
apavarakaiḥ |
Dative |
अपवरकाय
apavarakāya |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकेभ्यः
apavarakebhyaḥ |
Ablative |
अपवरकात्
apavarakāt |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकेभ्यः
apavarakebhyaḥ |
Genitive |
अपवरकस्य
apavarakasya |
अपवरकयोः
apavarakayoḥ |
अपवरकाणाम्
apavarakāṇām |
Locative |
अपवरके
apavarake |
अपवरकयोः
apavarakayoḥ |
अपवरकेषु
apavarakeṣu |