Singular | Dual | Plural | |
Nominativo |
अपवरकः
apavarakaḥ |
अपवरकौ
apavarakau |
अपवरकाः
apavarakāḥ |
Vocativo |
अपवरक
apavaraka |
अपवरकौ
apavarakau |
अपवरकाः
apavarakāḥ |
Acusativo |
अपवरकम्
apavarakam |
अपवरकौ
apavarakau |
अपवरकान्
apavarakān |
Instrumental |
अपवरकेण
apavarakeṇa |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकैः
apavarakaiḥ |
Dativo |
अपवरकाय
apavarakāya |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकेभ्यः
apavarakebhyaḥ |
Ablativo |
अपवरकात्
apavarakāt |
अपवरकाभ्याम्
apavarakābhyām |
अपवरकेभ्यः
apavarakebhyaḥ |
Genitivo |
अपवरकस्य
apavarakasya |
अपवरकयोः
apavarakayoḥ |
अपवरकाणाम्
apavarakāṇām |
Locativo |
अपवरके
apavarake |
अपवरकयोः
apavarakayoḥ |
अपवरकेषु
apavarakeṣu |