Singular | Dual | Plural | |
Nominative |
अपवर्गः
apavargaḥ |
अपवर्गौ
apavargau |
अपवर्गाः
apavargāḥ |
Vocative |
अपवर्ग
apavarga |
अपवर्गौ
apavargau |
अपवर्गाः
apavargāḥ |
Accusative |
अपवर्गम्
apavargam |
अपवर्गौ
apavargau |
अपवर्गान्
apavargān |
Instrumental |
अपवर्गेण
apavargeṇa |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गैः
apavargaiḥ |
Dative |
अपवर्गाय
apavargāya |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गेभ्यः
apavargebhyaḥ |
Ablative |
अपवर्गात्
apavargāt |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गेभ्यः
apavargebhyaḥ |
Genitive |
अपवर्गस्य
apavargasya |
अपवर्गयोः
apavargayoḥ |
अपवर्गाणाम्
apavargāṇām |
Locative |
अपवर्गे
apavarge |
अपवर्गयोः
apavargayoḥ |
अपवर्गेषु
apavargeṣu |