Singular | Dual | Plural | |
Nominativo |
अपवर्गः
apavargaḥ |
अपवर्गौ
apavargau |
अपवर्गाः
apavargāḥ |
Vocativo |
अपवर्ग
apavarga |
अपवर्गौ
apavargau |
अपवर्गाः
apavargāḥ |
Acusativo |
अपवर्गम्
apavargam |
अपवर्गौ
apavargau |
अपवर्गान्
apavargān |
Instrumental |
अपवर्गेण
apavargeṇa |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गैः
apavargaiḥ |
Dativo |
अपवर्गाय
apavargāya |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गेभ्यः
apavargebhyaḥ |
Ablativo |
अपवर्गात्
apavargāt |
अपवर्गाभ्याम्
apavargābhyām |
अपवर्गेभ्यः
apavargebhyaḥ |
Genitivo |
अपवर्गस्य
apavargasya |
अपवर्गयोः
apavargayoḥ |
अपवर्गाणाम्
apavargāṇām |
Locativo |
अपवर्गे
apavarge |
अपवर्गयोः
apavargayoḥ |
अपवर्गेषु
apavargeṣu |