| Singular | Dual | Plural |
| Nominative |
अपवर्गमार्गः
apavargamārgaḥ
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गाः
apavargamārgāḥ
|
| Vocative |
अपवर्गमार्ग
apavargamārga
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गाः
apavargamārgāḥ
|
| Accusative |
अपवर्गमार्गम्
apavargamārgam
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गान्
apavargamārgān
|
| Instrumental |
अपवर्गमार्गेण
apavargamārgeṇa
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गैः
apavargamārgaiḥ
|
| Dative |
अपवर्गमार्गाय
apavargamārgāya
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गेभ्यः
apavargamārgebhyaḥ
|
| Ablative |
अपवर्गमार्गात्
apavargamārgāt
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गेभ्यः
apavargamārgebhyaḥ
|
| Genitive |
अपवर्गमार्गस्य
apavargamārgasya
|
अपवर्गमार्गयोः
apavargamārgayoḥ
|
अपवर्गमार्गाणाम्
apavargamārgāṇām
|
| Locative |
अपवर्गमार्गे
apavargamārge
|
अपवर्गमार्गयोः
apavargamārgayoḥ
|
अपवर्गमार्गेषु
apavargamārgeṣu
|