| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
अपवर्गमार्गः
apavargamārgaḥ
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गाः
apavargamārgāḥ
|
| Megszólító eset |
अपवर्गमार्ग
apavargamārga
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गाः
apavargamārgāḥ
|
| Tárgyeset |
अपवर्गमार्गम्
apavargamārgam
|
अपवर्गमार्गौ
apavargamārgau
|
अपवर्गमार्गान्
apavargamārgān
|
| Eszközhatározó eset |
अपवर्गमार्गेण
apavargamārgeṇa
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गैः
apavargamārgaiḥ
|
| Részeshatározó eset |
अपवर्गमार्गाय
apavargamārgāya
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गेभ्यः
apavargamārgebhyaḥ
|
| Ablatív eset |
अपवर्गमार्गात्
apavargamārgāt
|
अपवर्गमार्गाभ्याम्
apavargamārgābhyām
|
अपवर्गमार्गेभ्यः
apavargamārgebhyaḥ
|
| Birtokos eset |
अपवर्गमार्गस्य
apavargamārgasya
|
अपवर्गमार्गयोः
apavargamārgayoḥ
|
अपवर्गमार्गाणाम्
apavargamārgāṇām
|
| Helyhatározói eset |
अपवर्गमार्गे
apavargamārge
|
अपवर्गमार्गयोः
apavargamārgayoḥ
|
अपवर्गमार्गेषु
apavargamārgeṣu
|