| Singular | Dual | Plural |
Nominative |
अपवर्जिता
apavarjitā
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Vocative |
अपवर्जिते
apavarjite
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Accusative |
अपवर्जिताम्
apavarjitām
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Instrumental |
अपवर्जितया
apavarjitayā
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभिः
apavarjitābhiḥ
|
Dative |
अपवर्जितायै
apavarjitāyai
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभ्यः
apavarjitābhyaḥ
|
Ablative |
अपवर्जितायाः
apavarjitāyāḥ
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभ्यः
apavarjitābhyaḥ
|
Genitive |
अपवर्जितायाः
apavarjitāyāḥ
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितानाम्
apavarjitānām
|
Locative |
अपवर्जितायाम्
apavarjitāyām
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितासु
apavarjitāsu
|