Sanskrit tools

Sanskrit declension


Declension of अपवर्जिता apavarjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवर्जिता apavarjitā
अपवर्जिते apavarjite
अपवर्जिताः apavarjitāḥ
Vocative अपवर्जिते apavarjite
अपवर्जिते apavarjite
अपवर्जिताः apavarjitāḥ
Accusative अपवर्जिताम् apavarjitām
अपवर्जिते apavarjite
अपवर्जिताः apavarjitāḥ
Instrumental अपवर्जितया apavarjitayā
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जिताभिः apavarjitābhiḥ
Dative अपवर्जितायै apavarjitāyai
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जिताभ्यः apavarjitābhyaḥ
Ablative अपवर्जितायाः apavarjitāyāḥ
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जिताभ्यः apavarjitābhyaḥ
Genitive अपवर्जितायाः apavarjitāyāḥ
अपवर्जितयोः apavarjitayoḥ
अपवर्जितानाम् apavarjitānām
Locative अपवर्जितायाम् apavarjitāyām
अपवर्जितयोः apavarjitayoḥ
अपवर्जितासु apavarjitāsu