| Singular | Dual | Plural |
Nominativo |
अपवर्जिता
apavarjitā
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Vocativo |
अपवर्जिते
apavarjite
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Acusativo |
अपवर्जिताम्
apavarjitām
|
अपवर्जिते
apavarjite
|
अपवर्जिताः
apavarjitāḥ
|
Instrumental |
अपवर्जितया
apavarjitayā
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभिः
apavarjitābhiḥ
|
Dativo |
अपवर्जितायै
apavarjitāyai
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभ्यः
apavarjitābhyaḥ
|
Ablativo |
अपवर्जितायाः
apavarjitāyāḥ
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जिताभ्यः
apavarjitābhyaḥ
|
Genitivo |
अपवर्जितायाः
apavarjitāyāḥ
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितानाम्
apavarjitānām
|
Locativo |
अपवर्जितायाम्
apavarjitāyām
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितासु
apavarjitāsu
|