Sanskrit tools

Sanskrit declension


Declension of अपवृक्त apavṛkta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवृक्तः apavṛktaḥ
अपवृक्तौ apavṛktau
अपवृक्ताः apavṛktāḥ
Vocative अपवृक्त apavṛkta
अपवृक्तौ apavṛktau
अपवृक्ताः apavṛktāḥ
Accusative अपवृक्तम् apavṛktam
अपवृक्तौ apavṛktau
अपवृक्तान् apavṛktān
Instrumental अपवृक्तेन apavṛktena
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्तैः apavṛktaiḥ
Dative अपवृक्ताय apavṛktāya
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्तेभ्यः apavṛktebhyaḥ
Ablative अपवृक्तात् apavṛktāt
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्तेभ्यः apavṛktebhyaḥ
Genitive अपवृक्तस्य apavṛktasya
अपवृक्तयोः apavṛktayoḥ
अपवृक्तानाम् apavṛktānām
Locative अपवृक्ते apavṛkte
अपवृक्तयोः apavṛktayoḥ
अपवृक्तेषु apavṛkteṣu