| Singular | Dual | Plural |
Nominativo |
अपवृक्तः
apavṛktaḥ
|
अपवृक्तौ
apavṛktau
|
अपवृक्ताः
apavṛktāḥ
|
Vocativo |
अपवृक्त
apavṛkta
|
अपवृक्तौ
apavṛktau
|
अपवृक्ताः
apavṛktāḥ
|
Acusativo |
अपवृक्तम्
apavṛktam
|
अपवृक्तौ
apavṛktau
|
अपवृक्तान्
apavṛktān
|
Instrumental |
अपवृक्तेन
apavṛktena
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्तैः
apavṛktaiḥ
|
Dativo |
अपवृक्ताय
apavṛktāya
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्तेभ्यः
apavṛktebhyaḥ
|
Ablativo |
अपवृक्तात्
apavṛktāt
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्तेभ्यः
apavṛktebhyaḥ
|
Genitivo |
अपवृक्तस्य
apavṛktasya
|
अपवृक्तयोः
apavṛktayoḥ
|
अपवृक्तानाम्
apavṛktānām
|
Locativo |
अपवृक्ते
apavṛkte
|
अपवृक्तयोः
apavṛktayoḥ
|
अपवृक्तेषु
apavṛkteṣu
|