Singular | Dual | Plural | |
Nominative |
अपवृक्तिः
apavṛktiḥ |
अपवृक्ती
apavṛktī |
अपवृक्तयः
apavṛktayaḥ |
Vocative |
अपवृक्ते
apavṛkte |
अपवृक्ती
apavṛktī |
अपवृक्तयः
apavṛktayaḥ |
Accusative |
अपवृक्तिम्
apavṛktim |
अपवृक्ती
apavṛktī |
अपवृक्तीः
apavṛktīḥ |
Instrumental |
अपवृक्त्या
apavṛktyā |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभिः
apavṛktibhiḥ |
Dative |
अपवृक्तये
apavṛktaye अपवृक्त्यै apavṛktyai |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभ्यः
apavṛktibhyaḥ |
Ablative |
अपवृक्तेः
apavṛkteḥ अपवृक्त्याः apavṛktyāḥ |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभ्यः
apavṛktibhyaḥ |
Genitive |
अपवृक्तेः
apavṛkteḥ अपवृक्त्याः apavṛktyāḥ |
अपवृक्त्योः
apavṛktyoḥ |
अपवृक्तीनाम्
apavṛktīnām |
Locative |
अपवृक्तौ
apavṛktau अपवृक्त्याम् apavṛktyām |
अपवृक्त्योः
apavṛktyoḥ |
अपवृक्तिषु
apavṛktiṣu |