Singular | Dual | Plural | |
Nominativo |
अपवृक्तिः
apavṛktiḥ |
अपवृक्ती
apavṛktī |
अपवृक्तयः
apavṛktayaḥ |
Vocativo |
अपवृक्ते
apavṛkte |
अपवृक्ती
apavṛktī |
अपवृक्तयः
apavṛktayaḥ |
Acusativo |
अपवृक्तिम्
apavṛktim |
अपवृक्ती
apavṛktī |
अपवृक्तीः
apavṛktīḥ |
Instrumental |
अपवृक्त्या
apavṛktyā |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभिः
apavṛktibhiḥ |
Dativo |
अपवृक्तये
apavṛktaye अपवृक्त्यै apavṛktyai |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभ्यः
apavṛktibhyaḥ |
Ablativo |
अपवृक्तेः
apavṛkteḥ अपवृक्त्याः apavṛktyāḥ |
अपवृक्तिभ्याम्
apavṛktibhyām |
अपवृक्तिभ्यः
apavṛktibhyaḥ |
Genitivo |
अपवृक्तेः
apavṛkteḥ अपवृक्त्याः apavṛktyāḥ |
अपवृक्त्योः
apavṛktyoḥ |
अपवृक्तीनाम्
apavṛktīnām |
Locativo |
अपवृक्तौ
apavṛktau अपवृक्त्याम् apavṛktyām |
अपवृक्त्योः
apavṛktyoḥ |
अपवृक्तिषु
apavṛktiṣu |