| Singular | Dual | Plural |
Nominative |
अपवर्तनम्
apavartanam
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Vocative |
अपवर्तन
apavartana
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Accusative |
अपवर्तनम्
apavartanam
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Instrumental |
अपवर्तनेन
apavartanena
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनैः
apavartanaiḥ
|
Dative |
अपवर्तनाय
apavartanāya
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनेभ्यः
apavartanebhyaḥ
|
Ablative |
अपवर्तनात्
apavartanāt
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनेभ्यः
apavartanebhyaḥ
|
Genitive |
अपवर्तनस्य
apavartanasya
|
अपवर्तनयोः
apavartanayoḥ
|
अपवर्तनानाम्
apavartanānām
|
Locative |
अपवर्तने
apavartane
|
अपवर्तनयोः
apavartanayoḥ
|
अपवर्तनेषु
apavartaneṣu
|