| Singular | Dual | Plural |
Nominativo |
अपवर्तनम्
apavartanam
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Vocativo |
अपवर्तन
apavartana
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Acusativo |
अपवर्तनम्
apavartanam
|
अपवर्तने
apavartane
|
अपवर्तनानि
apavartanāni
|
Instrumental |
अपवर्तनेन
apavartanena
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनैः
apavartanaiḥ
|
Dativo |
अपवर्तनाय
apavartanāya
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनेभ्यः
apavartanebhyaḥ
|
Ablativo |
अपवर्तनात्
apavartanāt
|
अपवर्तनाभ्याम्
apavartanābhyām
|
अपवर्तनेभ्यः
apavartanebhyaḥ
|
Genitivo |
अपवर्तनस्य
apavartanasya
|
अपवर्तनयोः
apavartanayoḥ
|
अपवर्तनानाम्
apavartanānām
|
Locativo |
अपवर्तने
apavartane
|
अपवर्तनयोः
apavartanayoḥ
|
अपवर्तनेषु
apavartaneṣu
|