| Singular | Dual | Plural |
Nominative |
अपवर्तिता
apavartitā
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Vocative |
अपवर्तिते
apavartite
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Accusative |
अपवर्तिताम्
apavartitām
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Instrumental |
अपवर्तितया
apavartitayā
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभिः
apavartitābhiḥ
|
Dative |
अपवर्तितायै
apavartitāyai
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभ्यः
apavartitābhyaḥ
|
Ablative |
अपवर्तितायाः
apavartitāyāḥ
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभ्यः
apavartitābhyaḥ
|
Genitive |
अपवर्तितायाः
apavartitāyāḥ
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितानाम्
apavartitānām
|
Locative |
अपवर्तितायाम्
apavartitāyām
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितासु
apavartitāsu
|