| Singular | Dual | Plural |
Nominativo |
अपवर्तिता
apavartitā
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Vocativo |
अपवर्तिते
apavartite
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Acusativo |
अपवर्तिताम्
apavartitām
|
अपवर्तिते
apavartite
|
अपवर्तिताः
apavartitāḥ
|
Instrumental |
अपवर्तितया
apavartitayā
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभिः
apavartitābhiḥ
|
Dativo |
अपवर्तितायै
apavartitāyai
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभ्यः
apavartitābhyaḥ
|
Ablativo |
अपवर्तितायाः
apavartitāyāḥ
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तिताभ्यः
apavartitābhyaḥ
|
Genitivo |
अपवर्तितायाः
apavartitāyāḥ
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितानाम्
apavartitānām
|
Locativo |
अपवर्तितायाम्
apavartitāyām
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितासु
apavartitāsu
|