Singular | Dual | Plural | |
Nominative |
अपवेधः
apavedhaḥ |
अपवेधौ
apavedhau |
अपवेधाः
apavedhāḥ |
Vocative |
अपवेध
apavedha |
अपवेधौ
apavedhau |
अपवेधाः
apavedhāḥ |
Accusative |
अपवेधम्
apavedham |
अपवेधौ
apavedhau |
अपवेधान्
apavedhān |
Instrumental |
अपवेधेन
apavedhena |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधैः
apavedhaiḥ |
Dative |
अपवेधाय
apavedhāya |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधेभ्यः
apavedhebhyaḥ |
Ablative |
अपवेधात्
apavedhāt |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधेभ्यः
apavedhebhyaḥ |
Genitive |
अपवेधस्य
apavedhasya |
अपवेधयोः
apavedhayoḥ |
अपवेधानाम्
apavedhānām |
Locative |
अपवेधे
apavedhe |
अपवेधयोः
apavedhayoḥ |
अपवेधेषु
apavedheṣu |