Singular | Dual | Plural | |
Nominativo |
अपवेधः
apavedhaḥ |
अपवेधौ
apavedhau |
अपवेधाः
apavedhāḥ |
Vocativo |
अपवेध
apavedha |
अपवेधौ
apavedhau |
अपवेधाः
apavedhāḥ |
Acusativo |
अपवेधम्
apavedham |
अपवेधौ
apavedhau |
अपवेधान्
apavedhān |
Instrumental |
अपवेधेन
apavedhena |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधैः
apavedhaiḥ |
Dativo |
अपवेधाय
apavedhāya |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधेभ्यः
apavedhebhyaḥ |
Ablativo |
अपवेधात्
apavedhāt |
अपवेधाभ्याम्
apavedhābhyām |
अपवेधेभ्यः
apavedhebhyaḥ |
Genitivo |
अपवेधस्य
apavedhasya |
अपवेधयोः
apavedhayoḥ |
अपवेधानाम्
apavedhānām |
Locativo |
अपवेधे
apavedhe |
अपवेधयोः
apavedhayoḥ |
अपवेधेषु
apavedheṣu |