Sanskrit tools

Sanskrit declension


Declension of अपव्यय apavyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपव्ययः apavyayaḥ
अपव्ययौ apavyayau
अपव्ययाः apavyayāḥ
Vocative अपव्यय apavyaya
अपव्ययौ apavyayau
अपव्ययाः apavyayāḥ
Accusative अपव्ययम् apavyayam
अपव्ययौ apavyayau
अपव्ययान् apavyayān
Instrumental अपव्ययेन apavyayena
अपव्ययाभ्याम् apavyayābhyām
अपव्ययैः apavyayaiḥ
Dative अपव्ययाय apavyayāya
अपव्ययाभ्याम् apavyayābhyām
अपव्ययेभ्यः apavyayebhyaḥ
Ablative अपव्ययात् apavyayāt
अपव्ययाभ्याम् apavyayābhyām
अपव्ययेभ्यः apavyayebhyaḥ
Genitive अपव्ययस्य apavyayasya
अपव्यययोः apavyayayoḥ
अपव्ययानाम् apavyayānām
Locative अपव्यये apavyaye
अपव्यययोः apavyayayoḥ
अपव्ययेषु apavyayeṣu