Singular | Dual | Plural | |
Nominativo |
अपव्ययः
apavyayaḥ |
अपव्ययौ
apavyayau |
अपव्ययाः
apavyayāḥ |
Vocativo |
अपव्यय
apavyaya |
अपव्ययौ
apavyayau |
अपव्ययाः
apavyayāḥ |
Acusativo |
अपव्ययम्
apavyayam |
अपव्ययौ
apavyayau |
अपव्ययान्
apavyayān |
Instrumental |
अपव्ययेन
apavyayena |
अपव्ययाभ्याम्
apavyayābhyām |
अपव्ययैः
apavyayaiḥ |
Dativo |
अपव्ययाय
apavyayāya |
अपव्ययाभ्याम्
apavyayābhyām |
अपव्ययेभ्यः
apavyayebhyaḥ |
Ablativo |
अपव्ययात्
apavyayāt |
अपव्ययाभ्याम्
apavyayābhyām |
अपव्ययेभ्यः
apavyayebhyaḥ |
Genitivo |
अपव्ययस्य
apavyayasya |
अपव्यययोः
apavyayayoḥ |
अपव्ययानाम्
apavyayānām |
Locativo |
अपव्यये
apavyaye |
अपव्यययोः
apavyayayoḥ |
अपव्ययेषु
apavyayeṣu |