| Singular | Dual | Plural |
Nominative |
अग्नित्रेता
agnitretā
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Vocative |
अग्नित्रेते
agnitrete
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Accusative |
अग्नित्रेताम्
agnitretām
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Instrumental |
अग्नित्रेतया
agnitretayā
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभिः
agnitretābhiḥ
|
Dative |
अग्नित्रेतायै
agnitretāyai
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभ्यः
agnitretābhyaḥ
|
Ablative |
अग्नित्रेतायाः
agnitretāyāḥ
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभ्यः
agnitretābhyaḥ
|
Genitive |
अग्नित्रेतायाः
agnitretāyāḥ
|
अग्नित्रेतयोः
agnitretayoḥ
|
अग्नित्रेतानाम्
agnitretānām
|
Locative |
अग्नित्रेतायाम्
agnitretāyām
|
अग्नित्रेतयोः
agnitretayoḥ
|
अग्नित्रेतासु
agnitretāsu
|