| Singular | Dual | Plural |
Nominativo |
अग्नित्रेता
agnitretā
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Vocativo |
अग्नित्रेते
agnitrete
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Acusativo |
अग्नित्रेताम्
agnitretām
|
अग्नित्रेते
agnitrete
|
अग्नित्रेताः
agnitretāḥ
|
Instrumental |
अग्नित्रेतया
agnitretayā
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभिः
agnitretābhiḥ
|
Dativo |
अग्नित्रेतायै
agnitretāyai
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभ्यः
agnitretābhyaḥ
|
Ablativo |
अग्नित्रेतायाः
agnitretāyāḥ
|
अग्नित्रेताभ्याम्
agnitretābhyām
|
अग्नित्रेताभ्यः
agnitretābhyaḥ
|
Genitivo |
अग्नित्रेतायाः
agnitretāyāḥ
|
अग्नित्रेतयोः
agnitretayoḥ
|
अग्नित्रेतानाम्
agnitretānām
|
Locativo |
अग्नित्रेतायाम्
agnitretāyām
|
अग्नित्रेतयोः
agnitretayoḥ
|
अग्नित्रेतासु
agnitretāsu
|