Sanskrit tools

Sanskrit declension


Declension of अपशङ्का apaśaṅkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपशङ्का apaśaṅkā
अपशङ्के apaśaṅke
अपशङ्काः apaśaṅkāḥ
Vocative अपशङ्के apaśaṅke
अपशङ्के apaśaṅke
अपशङ्काः apaśaṅkāḥ
Accusative अपशङ्काम् apaśaṅkām
अपशङ्के apaśaṅke
अपशङ्काः apaśaṅkāḥ
Instrumental अपशङ्कया apaśaṅkayā
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्काभिः apaśaṅkābhiḥ
Dative अपशङ्कायै apaśaṅkāyai
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्काभ्यः apaśaṅkābhyaḥ
Ablative अपशङ्कायाः apaśaṅkāyāḥ
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्काभ्यः apaśaṅkābhyaḥ
Genitive अपशङ्कायाः apaśaṅkāyāḥ
अपशङ्कयोः apaśaṅkayoḥ
अपशङ्कानाम् apaśaṅkānām
Locative अपशङ्कायाम् apaśaṅkāyām
अपशङ्कयोः apaśaṅkayoḥ
अपशङ्कासु apaśaṅkāsu