Singular | Dual | Plural | |
Nominativo |
अपशङ्का
apaśaṅkā |
अपशङ्के
apaśaṅke |
अपशङ्काः
apaśaṅkāḥ |
Vocativo |
अपशङ्के
apaśaṅke |
अपशङ्के
apaśaṅke |
अपशङ्काः
apaśaṅkāḥ |
Acusativo |
अपशङ्काम्
apaśaṅkām |
अपशङ्के
apaśaṅke |
अपशङ्काः
apaśaṅkāḥ |
Instrumental |
अपशङ्कया
apaśaṅkayā |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्काभिः
apaśaṅkābhiḥ |
Dativo |
अपशङ्कायै
apaśaṅkāyai |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्काभ्यः
apaśaṅkābhyaḥ |
Ablativo |
अपशङ्कायाः
apaśaṅkāyāḥ |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्काभ्यः
apaśaṅkābhyaḥ |
Genitivo |
अपशङ्कायाः
apaśaṅkāyāḥ |
अपशङ्कयोः
apaśaṅkayoḥ |
अपशङ्कानाम्
apaśaṅkānām |
Locativo |
अपशङ्कायाम्
apaśaṅkāyām |
अपशङ्कयोः
apaśaṅkayoḥ |
अपशङ्कासु
apaśaṅkāsu |