Singular | Dual | Plural | |
Nominative |
अपशमः
apaśamaḥ |
अपशमौ
apaśamau |
अपशमाः
apaśamāḥ |
Vocative |
अपशम
apaśama |
अपशमौ
apaśamau |
अपशमाः
apaśamāḥ |
Accusative |
अपशमम्
apaśamam |
अपशमौ
apaśamau |
अपशमान्
apaśamān |
Instrumental |
अपशमेन
apaśamena |
अपशमाभ्याम्
apaśamābhyām |
अपशमैः
apaśamaiḥ |
Dative |
अपशमाय
apaśamāya |
अपशमाभ्याम्
apaśamābhyām |
अपशमेभ्यः
apaśamebhyaḥ |
Ablative |
अपशमात्
apaśamāt |
अपशमाभ्याम्
apaśamābhyām |
अपशमेभ्यः
apaśamebhyaḥ |
Genitive |
अपशमस्य
apaśamasya |
अपशमयोः
apaśamayoḥ |
अपशमानाम्
apaśamānām |
Locative |
अपशमे
apaśame |
अपशमयोः
apaśamayoḥ |
अपशमेषु
apaśameṣu |