Singular | Dual | Plural | |
Nominativo |
अपशमः
apaśamaḥ |
अपशमौ
apaśamau |
अपशमाः
apaśamāḥ |
Vocativo |
अपशम
apaśama |
अपशमौ
apaśamau |
अपशमाः
apaśamāḥ |
Acusativo |
अपशमम्
apaśamam |
अपशमौ
apaśamau |
अपशमान्
apaśamān |
Instrumental |
अपशमेन
apaśamena |
अपशमाभ्याम्
apaśamābhyām |
अपशमैः
apaśamaiḥ |
Dativo |
अपशमाय
apaśamāya |
अपशमाभ्याम्
apaśamābhyām |
अपशमेभ्यः
apaśamebhyaḥ |
Ablativo |
अपशमात्
apaśamāt |
अपशमाभ्याम्
apaśamābhyām |
अपशमेभ्यः
apaśamebhyaḥ |
Genitivo |
अपशमस्य
apaśamasya |
अपशमयोः
apaśamayoḥ |
अपशमानाम्
apaśamānām |
Locativo |
अपशमे
apaśame |
अपशमयोः
apaśamayoḥ |
अपशमेषु
apaśameṣu |