Sanskrit tools

Sanskrit declension


Declension of अपशुघ्नी apaśughnī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative अपशुघ्नीः apaśughnīḥ
अपशुघ्न्यौ apaśughnyau
अपशुघ्न्यः apaśughnyaḥ
Vocative अपशुघ्नीः apaśughnīḥ
अपशुघ्न्यौ apaśughnyau
अपशुघ्न्यः apaśughnyaḥ
Accusative अपशुघ्न्यम् apaśughnyam
अपशुघ्न्यौ apaśughnyau
अपशुघ्न्यः apaśughnyaḥ
Instrumental अपशुघ्न्या apaśughnyā
अपशुघ्नीभ्याम् apaśughnībhyām
अपशुघ्नीभिः apaśughnībhiḥ
Dative अपशुघ्न्ये apaśughnye
अपशुघ्नीभ्याम् apaśughnībhyām
अपशुघ्नीभ्यः apaśughnībhyaḥ
Ablative अपशुघ्न्यः apaśughnyaḥ
अपशुघ्नीभ्याम् apaśughnībhyām
अपशुघ्नीभ्यः apaśughnībhyaḥ
Genitive अपशुघ्न्यः apaśughnyaḥ
अपशुघ्न्योः apaśughnyoḥ
अपशुघ्न्याम् apaśughnyām
Locative अपशुघ्न्यि apaśughnyi
अपशुघ्न्योः apaśughnyoḥ
अपशुघ्नीषु apaśughnīṣu