| Singular | Dual | Plural |
Nominativo |
अपशुघ्नीः
apaśughnīḥ
|
अपशुघ्न्यौ
apaśughnyau
|
अपशुघ्न्यः
apaśughnyaḥ
|
Vocativo |
अपशुघ्नीः
apaśughnīḥ
|
अपशुघ्न्यौ
apaśughnyau
|
अपशुघ्न्यः
apaśughnyaḥ
|
Acusativo |
अपशुघ्न्यम्
apaśughnyam
|
अपशुघ्न्यौ
apaśughnyau
|
अपशुघ्न्यः
apaśughnyaḥ
|
Instrumental |
अपशुघ्न्या
apaśughnyā
|
अपशुघ्नीभ्याम्
apaśughnībhyām
|
अपशुघ्नीभिः
apaśughnībhiḥ
|
Dativo |
अपशुघ्न्ये
apaśughnye
|
अपशुघ्नीभ्याम्
apaśughnībhyām
|
अपशुघ्नीभ्यः
apaśughnībhyaḥ
|
Ablativo |
अपशुघ्न्यः
apaśughnyaḥ
|
अपशुघ्नीभ्याम्
apaśughnībhyām
|
अपशुघ्नीभ्यः
apaśughnībhyaḥ
|
Genitivo |
अपशुघ्न्यः
apaśughnyaḥ
|
अपशुघ्न्योः
apaśughnyoḥ
|
अपशुघ्न्याम्
apaśughnyām
|
Locativo |
अपशुघ्न्यि
apaśughnyi
|
अपशुघ्न्योः
apaśughnyoḥ
|
अपशुघ्नीषु
apaśughnīṣu
|