Singular | Dual | Plural | |
Nominative |
अपशुता
apaśutā |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Vocative |
अपशुते
apaśute |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Accusative |
अपशुताम्
apaśutām |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Instrumental |
अपशुतया
apaśutayā |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभिः
apaśutābhiḥ |
Dative |
अपशुतायै
apaśutāyai |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभ्यः
apaśutābhyaḥ |
Ablative |
अपशुतायाः
apaśutāyāḥ |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभ्यः
apaśutābhyaḥ |
Genitive |
अपशुतायाः
apaśutāyāḥ |
अपशुतयोः
apaśutayoḥ |
अपशुतानाम्
apaśutānām |
Locative |
अपशुतायाम्
apaśutāyām |
अपशुतयोः
apaśutayoḥ |
अपशुतासु
apaśutāsu |