Sanskrit tools

Sanskrit declension


Declension of अपशुता apaśutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपशुता apaśutā
अपशुते apaśute
अपशुताः apaśutāḥ
Vocative अपशुते apaśute
अपशुते apaśute
अपशुताः apaśutāḥ
Accusative अपशुताम् apaśutām
अपशुते apaśute
अपशुताः apaśutāḥ
Instrumental अपशुतया apaśutayā
अपशुताभ्याम् apaśutābhyām
अपशुताभिः apaśutābhiḥ
Dative अपशुतायै apaśutāyai
अपशुताभ्याम् apaśutābhyām
अपशुताभ्यः apaśutābhyaḥ
Ablative अपशुतायाः apaśutāyāḥ
अपशुताभ्याम् apaśutābhyām
अपशुताभ्यः apaśutābhyaḥ
Genitive अपशुतायाः apaśutāyāḥ
अपशुतयोः apaśutayoḥ
अपशुतानाम् apaśutānām
Locative अपशुतायाम् apaśutāyām
अपशुतयोः apaśutayoḥ
अपशुतासु apaśutāsu