Singular | Dual | Plural | |
Nominativo |
अपशुता
apaśutā |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Vocativo |
अपशुते
apaśute |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Acusativo |
अपशुताम्
apaśutām |
अपशुते
apaśute |
अपशुताः
apaśutāḥ |
Instrumental |
अपशुतया
apaśutayā |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभिः
apaśutābhiḥ |
Dativo |
अपशुतायै
apaśutāyai |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभ्यः
apaśutābhyaḥ |
Ablativo |
अपशुतायाः
apaśutāyāḥ |
अपशुताभ्याम्
apaśutābhyām |
अपशुताभ्यः
apaśutābhyaḥ |
Genitivo |
अपशुतायाः
apaśutāyāḥ |
अपशुतयोः
apaśutayoḥ |
अपशुतानाम्
apaśutānām |
Locativo |
अपशुतायाम्
apaśutāyām |
अपशुतयोः
apaśutayoḥ |
अपशुतासु
apaśutāsu |