Sanskrit tools

Sanskrit declension


Declension of अपश्यती apaśyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अपश्यती apaśyatī
अपश्यत्यौ apaśyatyau
अपश्यत्यः apaśyatyaḥ
Vocative अपश्यति apaśyati
अपश्यत्यौ apaśyatyau
अपश्यत्यः apaśyatyaḥ
Accusative अपश्यतीम् apaśyatīm
अपश्यत्यौ apaśyatyau
अपश्यतीः apaśyatīḥ
Instrumental अपश्यत्या apaśyatyā
अपश्यतीभ्याम् apaśyatībhyām
अपश्यतीभिः apaśyatībhiḥ
Dative अपश्यत्यै apaśyatyai
अपश्यतीभ्याम् apaśyatībhyām
अपश्यतीभ्यः apaśyatībhyaḥ
Ablative अपश्यत्याः apaśyatyāḥ
अपश्यतीभ्याम् apaśyatībhyām
अपश्यतीभ्यः apaśyatībhyaḥ
Genitive अपश्यत्याः apaśyatyāḥ
अपश्यत्योः apaśyatyoḥ
अपश्यतीनाम् apaśyatīnām
Locative अपश्यत्याम् apaśyatyām
अपश्यत्योः apaśyatyoḥ
अपश्यतीषु apaśyatīṣu