| Singular | Dual | Plural |
Nominative |
अपश्यती
apaśyatī
|
अपश्यत्यौ
apaśyatyau
|
अपश्यत्यः
apaśyatyaḥ
|
Vocative |
अपश्यति
apaśyati
|
अपश्यत्यौ
apaśyatyau
|
अपश्यत्यः
apaśyatyaḥ
|
Accusative |
अपश्यतीम्
apaśyatīm
|
अपश्यत्यौ
apaśyatyau
|
अपश्यतीः
apaśyatīḥ
|
Instrumental |
अपश्यत्या
apaśyatyā
|
अपश्यतीभ्याम्
apaśyatībhyām
|
अपश्यतीभिः
apaśyatībhiḥ
|
Dative |
अपश्यत्यै
apaśyatyai
|
अपश्यतीभ्याम्
apaśyatībhyām
|
अपश्यतीभ्यः
apaśyatībhyaḥ
|
Ablative |
अपश्यत्याः
apaśyatyāḥ
|
अपश्यतीभ्याम्
apaśyatībhyām
|
अपश्यतीभ्यः
apaśyatībhyaḥ
|
Genitive |
अपश्यत्याः
apaśyatyāḥ
|
अपश्यत्योः
apaśyatyoḥ
|
अपश्यतीनाम्
apaśyatīnām
|
Locative |
अपश्यत्याम्
apaśyatyām
|
अपश्यत्योः
apaśyatyoḥ
|
अपश्यतीषु
apaśyatīṣu
|