Singular | Dual | Plural | |
Nominative |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Vocative |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Accusative |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Instrumental |
पीतवाससा
pītavāsasā |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभिः
pītavāsobhiḥ |
Dative |
पीतवाससे
pītavāsase |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
Ablative |
पीतवाससः
pītavāsasaḥ |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
Genitive |
पीतवाससः
pītavāsasaḥ |
पीतवाससोः
pītavāsasoḥ |
पीतवाससाम्
pītavāsasām |
Locative |
पीतवाससि
pītavāsasi |
पीतवाससोः
pītavāsasoḥ |
पीतवासःसु
pītavāsaḥsu पीतवासस्सु pītavāsassu |