Singular | Dual | Plural | |
Nominativo |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Vocativo |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Acusativo |
पीतवासः
pītavāsaḥ |
पीतवाससी
pītavāsasī |
पीतवासांसि
pītavāsāṁsi |
Instrumental |
पीतवाससा
pītavāsasā |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभिः
pītavāsobhiḥ |
Dativo |
पीतवाससे
pītavāsase |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
Ablativo |
पीतवाससः
pītavāsasaḥ |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
Genitivo |
पीतवाससः
pītavāsasaḥ |
पीतवाससोः
pītavāsasoḥ |
पीतवाससाम्
pītavāsasām |
Locativo |
पीतवाससि
pītavāsasi |
पीतवाससोः
pītavāsasoḥ |
पीतवासःसु
pītavāsaḥsu पीतवासस्सु pītavāsassu |