| Singular | Dual | Plural |
| Nominative |
पीतावभासः
pītāvabhāsaḥ
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासाः
pītāvabhāsāḥ
|
| Vocative |
पीतावभास
pītāvabhāsa
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासाः
pītāvabhāsāḥ
|
| Accusative |
पीतावभासम्
pītāvabhāsam
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासान्
pītāvabhāsān
|
| Instrumental |
पीतावभासेन
pītāvabhāsena
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासैः
pītāvabhāsaiḥ
|
| Dative |
पीतावभासाय
pītāvabhāsāya
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
| Ablative |
पीतावभासात्
pītāvabhāsāt
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
| Genitive |
पीतावभासस्य
pītāvabhāsasya
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासानाम्
pītāvabhāsānām
|
| Locative |
पीतावभासे
pītāvabhāse
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासेषु
pītāvabhāseṣu
|