Sanskrit tools

Sanskrit declension


Declension of पीतावभास pītāvabhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीतावभासः pītāvabhāsaḥ
पीतावभासौ pītāvabhāsau
पीतावभासाः pītāvabhāsāḥ
Vocative पीतावभास pītāvabhāsa
पीतावभासौ pītāvabhāsau
पीतावभासाः pītāvabhāsāḥ
Accusative पीतावभासम् pītāvabhāsam
पीतावभासौ pītāvabhāsau
पीतावभासान् pītāvabhāsān
Instrumental पीतावभासेन pītāvabhāsena
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासैः pītāvabhāsaiḥ
Dative पीतावभासाय pītāvabhāsāya
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासेभ्यः pītāvabhāsebhyaḥ
Ablative पीतावभासात् pītāvabhāsāt
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासेभ्यः pītāvabhāsebhyaḥ
Genitive पीतावभासस्य pītāvabhāsasya
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासानाम् pītāvabhāsānām
Locative पीतावभासे pītāvabhāse
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासेषु pītāvabhāseṣu