| Singular | Dual | Plural |
| Nominativo |
पीतावभासः
pītāvabhāsaḥ
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासाः
pītāvabhāsāḥ
|
| Vocativo |
पीतावभास
pītāvabhāsa
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासाः
pītāvabhāsāḥ
|
| Acusativo |
पीतावभासम्
pītāvabhāsam
|
पीतावभासौ
pītāvabhāsau
|
पीतावभासान्
pītāvabhāsān
|
| Instrumental |
पीतावभासेन
pītāvabhāsena
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासैः
pītāvabhāsaiḥ
|
| Dativo |
पीतावभासाय
pītāvabhāsāya
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
| Ablativo |
पीतावभासात्
pītāvabhāsāt
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
| Genitivo |
पीतावभासस्य
pītāvabhāsasya
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासानाम्
pītāvabhāsānām
|
| Locativo |
पीतावभासे
pītāvabhāse
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासेषु
pītāvabhāseṣu
|