Sanskrit tools

Sanskrit declension


Declension of पीतावभासा pītāvabhāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीतावभासा pītāvabhāsā
पीतावभासे pītāvabhāse
पीतावभासाः pītāvabhāsāḥ
Vocative पीतावभासे pītāvabhāse
पीतावभासे pītāvabhāse
पीतावभासाः pītāvabhāsāḥ
Accusative पीतावभासाम् pītāvabhāsām
पीतावभासे pītāvabhāse
पीतावभासाः pītāvabhāsāḥ
Instrumental पीतावभासया pītāvabhāsayā
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासाभिः pītāvabhāsābhiḥ
Dative पीतावभासायै pītāvabhāsāyai
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासाभ्यः pītāvabhāsābhyaḥ
Ablative पीतावभासायाः pītāvabhāsāyāḥ
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासाभ्यः pītāvabhāsābhyaḥ
Genitive पीतावभासायाः pītāvabhāsāyāḥ
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासानाम् pītāvabhāsānām
Locative पीतावभासायाम् pītāvabhāsāyām
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासासु pītāvabhāsāsu