| Singular | Dual | Plural |
| Nominative |
पीतावभासा
pītāvabhāsā
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
| Vocative |
पीतावभासे
pītāvabhāse
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
| Accusative |
पीतावभासाम्
pītāvabhāsām
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
| Instrumental |
पीतावभासया
pītāvabhāsayā
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभिः
pītāvabhāsābhiḥ
|
| Dative |
पीतावभासायै
pītāvabhāsāyai
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभ्यः
pītāvabhāsābhyaḥ
|
| Ablative |
पीतावभासायाः
pītāvabhāsāyāḥ
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभ्यः
pītāvabhāsābhyaḥ
|
| Genitive |
पीतावभासायाः
pītāvabhāsāyāḥ
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासानाम्
pītāvabhāsānām
|
| Locative |
पीतावभासायाम्
pītāvabhāsāyām
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासासु
pītāvabhāsāsu
|