| Singular | Dual | Plural |
Nominativo |
पीतावभासा
pītāvabhāsā
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
Vocativo |
पीतावभासे
pītāvabhāse
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
Acusativo |
पीतावभासाम्
pītāvabhāsām
|
पीतावभासे
pītāvabhāse
|
पीतावभासाः
pītāvabhāsāḥ
|
Instrumental |
पीतावभासया
pītāvabhāsayā
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभिः
pītāvabhāsābhiḥ
|
Dativo |
पीतावभासायै
pītāvabhāsāyai
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभ्यः
pītāvabhāsābhyaḥ
|
Ablativo |
पीतावभासायाः
pītāvabhāsāyāḥ
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासाभ्यः
pītāvabhāsābhyaḥ
|
Genitivo |
पीतावभासायाः
pītāvabhāsāyāḥ
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासानाम्
pītāvabhāsānām
|
Locativo |
पीतावभासायाम्
pītāvabhāsāyām
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासासु
pītāvabhāsāsu
|