Sanskrit tools

Sanskrit declension


Declension of पीतावभास pītāvabhāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीतावभासम् pītāvabhāsam
पीतावभासे pītāvabhāse
पीतावभासानि pītāvabhāsāni
Vocative पीतावभास pītāvabhāsa
पीतावभासे pītāvabhāse
पीतावभासानि pītāvabhāsāni
Accusative पीतावभासम् pītāvabhāsam
पीतावभासे pītāvabhāse
पीतावभासानि pītāvabhāsāni
Instrumental पीतावभासेन pītāvabhāsena
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासैः pītāvabhāsaiḥ
Dative पीतावभासाय pītāvabhāsāya
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासेभ्यः pītāvabhāsebhyaḥ
Ablative पीतावभासात् pītāvabhāsāt
पीतावभासाभ्याम् pītāvabhāsābhyām
पीतावभासेभ्यः pītāvabhāsebhyaḥ
Genitive पीतावभासस्य pītāvabhāsasya
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासानाम् pītāvabhāsānām
Locative पीतावभासे pītāvabhāse
पीतावभासयोः pītāvabhāsayoḥ
पीतावभासेषु pītāvabhāseṣu