| Singular | Dual | Plural |
Nominativo |
पीतावभासम्
pītāvabhāsam
|
पीतावभासे
pītāvabhāse
|
पीतावभासानि
pītāvabhāsāni
|
Vocativo |
पीतावभास
pītāvabhāsa
|
पीतावभासे
pītāvabhāse
|
पीतावभासानि
pītāvabhāsāni
|
Acusativo |
पीतावभासम्
pītāvabhāsam
|
पीतावभासे
pītāvabhāse
|
पीतावभासानि
pītāvabhāsāni
|
Instrumental |
पीतावभासेन
pītāvabhāsena
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासैः
pītāvabhāsaiḥ
|
Dativo |
पीतावभासाय
pītāvabhāsāya
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
Ablativo |
पीतावभासात्
pītāvabhāsāt
|
पीतावभासाभ्याम्
pītāvabhāsābhyām
|
पीतावभासेभ्यः
pītāvabhāsebhyaḥ
|
Genitivo |
पीतावभासस्य
pītāvabhāsasya
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासानाम्
pītāvabhāsānām
|
Locativo |
पीतावभासे
pītāvabhāse
|
पीतावभासयोः
pītāvabhāsayoḥ
|
पीतावभासेषु
pītāvabhāseṣu
|