Sanskrit tools

Sanskrit declension


Declension of पीथ्य pīthya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीथ्यम् pīthyam
पीथ्ये pīthye
पीथ्यानि pīthyāni
Vocative पीथ्य pīthya
पीथ्ये pīthye
पीथ्यानि pīthyāni
Accusative पीथ्यम् pīthyam
पीथ्ये pīthye
पीथ्यानि pīthyāni
Instrumental पीथ्येन pīthyena
पीथ्याभ्याम् pīthyābhyām
पीथ्यैः pīthyaiḥ
Dative पीथ्याय pīthyāya
पीथ्याभ्याम् pīthyābhyām
पीथ्येभ्यः pīthyebhyaḥ
Ablative पीथ्यात् pīthyāt
पीथ्याभ्याम् pīthyābhyām
पीथ्येभ्यः pīthyebhyaḥ
Genitive पीथ्यस्य pīthyasya
पीथ्ययोः pīthyayoḥ
पीथ्यानाम् pīthyānām
Locative पीथ्ये pīthye
पीथ्ययोः pīthyayoḥ
पीथ्येषु pīthyeṣu