Singular | Dual | Plural | |
Nominativo |
पीथ्यम्
pīthyam |
पीथ्ये
pīthye |
पीथ्यानि
pīthyāni |
Vocativo |
पीथ्य
pīthya |
पीथ्ये
pīthye |
पीथ्यानि
pīthyāni |
Acusativo |
पीथ्यम्
pīthyam |
पीथ्ये
pīthye |
पीथ्यानि
pīthyāni |
Instrumental |
पीथ्येन
pīthyena |
पीथ्याभ्याम्
pīthyābhyām |
पीथ्यैः
pīthyaiḥ |
Dativo |
पीथ्याय
pīthyāya |
पीथ्याभ्याम्
pīthyābhyām |
पीथ्येभ्यः
pīthyebhyaḥ |
Ablativo |
पीथ्यात्
pīthyāt |
पीथ्याभ्याम्
pīthyābhyām |
पीथ्येभ्यः
pīthyebhyaḥ |
Genitivo |
पीथ्यस्य
pīthyasya |
पीथ्ययोः
pīthyayoḥ |
पीथ्यानाम्
pīthyānām |
Locativo |
पीथ्ये
pīthye |
पीथ्ययोः
pīthyayoḥ |
पीथ्येषु
pīthyeṣu |