Sanskrit tools

Sanskrit declension


Declension of पीनायतककुद्मत् pīnāyatakakudmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पीनायतककुद्मान् pīnāyatakakudmān
पीनायतककुद्मन्तौ pīnāyatakakudmantau
पीनायतककुद्मन्तः pīnāyatakakudmantaḥ
Vocative पीनायतककुद्मन् pīnāyatakakudman
पीनायतककुद्मन्तौ pīnāyatakakudmantau
पीनायतककुद्मन्तः pīnāyatakakudmantaḥ
Accusative पीनायतककुद्मन्तम् pīnāyatakakudmantam
पीनायतककुद्मन्तौ pīnāyatakakudmantau
पीनायतककुद्मतः pīnāyatakakudmataḥ
Instrumental पीनायतककुद्मता pīnāyatakakudmatā
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भिः pīnāyatakakudmadbhiḥ
Dative पीनायतककुद्मते pīnāyatakakudmate
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भ्यः pīnāyatakakudmadbhyaḥ
Ablative पीनायतककुद्मतः pīnāyatakakudmataḥ
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भ्यः pīnāyatakakudmadbhyaḥ
Genitive पीनायतककुद्मतः pīnāyatakakudmataḥ
पीनायतककुद्मतोः pīnāyatakakudmatoḥ
पीनायतककुद्मताम् pīnāyatakakudmatām
Locative पीनायतककुद्मति pīnāyatakakudmati
पीनायतककुद्मतोः pīnāyatakakudmatoḥ
पीनायतककुद्मत्सु pīnāyatakakudmatsu