| Singular | Dual | Plural |
Nominativo |
पीनायतककुद्मान्
pīnāyatakakudmān
|
पीनायतककुद्मन्तौ
pīnāyatakakudmantau
|
पीनायतककुद्मन्तः
pīnāyatakakudmantaḥ
|
Vocativo |
पीनायतककुद्मन्
pīnāyatakakudman
|
पीनायतककुद्मन्तौ
pīnāyatakakudmantau
|
पीनायतककुद्मन्तः
pīnāyatakakudmantaḥ
|
Acusativo |
पीनायतककुद्मन्तम्
pīnāyatakakudmantam
|
पीनायतककुद्मन्तौ
pīnāyatakakudmantau
|
पीनायतककुद्मतः
pīnāyatakakudmataḥ
|
Instrumental |
पीनायतककुद्मता
pīnāyatakakudmatā
|
पीनायतककुद्मद्भ्याम्
pīnāyatakakudmadbhyām
|
पीनायतककुद्मद्भिः
pīnāyatakakudmadbhiḥ
|
Dativo |
पीनायतककुद्मते
pīnāyatakakudmate
|
पीनायतककुद्मद्भ्याम्
pīnāyatakakudmadbhyām
|
पीनायतककुद्मद्भ्यः
pīnāyatakakudmadbhyaḥ
|
Ablativo |
पीनायतककुद्मतः
pīnāyatakakudmataḥ
|
पीनायतककुद्मद्भ्याम्
pīnāyatakakudmadbhyām
|
पीनायतककुद्मद्भ्यः
pīnāyatakakudmadbhyaḥ
|
Genitivo |
पीनायतककुद्मतः
pīnāyatakakudmataḥ
|
पीनायतककुद्मतोः
pīnāyatakakudmatoḥ
|
पीनायतककुद्मताम्
pīnāyatakakudmatām
|
Locativo |
पीनायतककुद्मति
pīnāyatakakudmati
|
पीनायतककुद्मतोः
pīnāyatakakudmatoḥ
|
पीनायतककुद्मत्सु
pīnāyatakakudmatsu
|